Daaridraydehan Shiv-stotram

दारिद्रयदहन शिवस्तोत्रम्

 
विश्वेश्वराय नरकार्णवतारणाय

कर्णामृताय शशिशेखरधारणाय।
कर्पूरकांतिधवलाय जटाधराय
दारिद्रयदुःखदहनाय नमः शिवाय 1

गौरीप्रियाय रजनीशकलाधराय
कालान्तकाय भुजंगाधिपकङ्कणाय।
गङ्गाधराय गजराजविमर्दनाय
दारिद्रयदुःखदहनाय नमः शिवाय . 2

भक्तिप्रियाय भवरोगभयापहाय
उग्राय दुर्गभवसागरतारणाय।
ज्योतिर्मयाय गुणनामसुनृत्यकाय
दारिद्रयदुःखदहनाय नमः शिवाय॥3

चर्माम्बराय शवभस्मविलेपनाय
भालेक्षणाय मणिकुण्डलमण्डिताय।
मञ्जीरपादयुगलाय जटाधराय
दारिद्रयदुःखदहनाय नमः शिवाय॥4

पञ्चाननाय फणिराजविभूषणाय
हेमांशुकाय भुवनत्रयमण्डिताय।
आनंतभूमिवरदाय तमोमयाय
दारिद्रयदुःखदहनाय नमः शिवाय 5

भानुप्रियाय भवसागरतारणाय
कालान्तकाय कमलासनपूजिताय।
नेत्रत्रयाय शुभलक्षणलक्षिताय
दारिद्रयदुःखदहनाय नमः शिवाय 6

रामप्रियाय रघुनाथवरप्रदाय
नागप्रियाय नरकार्णवतारणाय।
पुण्येषु पुण्यभरिताय सुरार्चिताय॥
दारिद्रयदुःखदहनाय नमः शिवाय 7

मुक्तेश्वराय फलदाय गणेश्वराय
गीतप्रियाय वृषभेश्वरवाहनाय।
मातङग्चर्मवसनाय महेश्वराय
दारिद्रयदुःखदहनाय नमः शिवाय 8

वसिष्ठेन कृतं स्तोत्रं सर्वरोगनिवारणम्
सर्वसम्पत्करं शीघ्रं पुत्रपौत्रादिवर्धनम्
त्रिसंध्यं यः पठेन्नित्यं हि स्वर्गमवाप्नुयात्
दारिद्रयदुःखदहनाय नमः शिवाय 9 

~*~*~*~*~*~*~*~*~*~*~*~*~

No comments:

Post a Comment